५. अनित्य अशुचि दुःख अनात्मसु नित्य शुचि सुख आत्मख्यातिः अविद्या।
२. समाधि भावनार्थः क्लेश तनू करणार्थः च।
३. अविद्या अस्मिता राग द्वेष अभिनिवेशाः क्लेशाः।
४. अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त तनु विच्छिन्न उदाराणाम्।
४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः
४८. ऋतम्भरा तत्र प्रज्ञा ।
४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ।
५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ।
५१. तस्यापि निरोधे सर्वनिरोधान्निबजः समाधिः ।
४२. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः
४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ।
४४. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता
४०. परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ।
४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थत दञ्जनता समापत्तिः ।
३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ।
३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ।
३६. विशोका वा ज्योतिष्मती ।
३७. वीतरागविषयं वा चित्तम् ।
३८. स्वप्ननिद्राज्ञानालम्बनं वा ।
३९. यथाभिमतध्यानाद्वा ।
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ।
३३. मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणांभावनातश्चित्तप्रसादनम् ।
व्याधिस्त्यानसंशयप्रमादाऽऽलस्याऽविरतिभ्रान्तिदर्शनाऽलब्ध भूमिकत्वाऽनवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः
व्याधिस्त्यानसंशयप्रमादाऽऽलस्याऽविरतिभ्रान्तिदर्शनाऽलब्ध भूमिकत्वाऽनवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः
२३. ईश्वरप्रणिधानाद्वा ।
२४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ।
२५. तत्र निरतिशयं सर्वज्ञबीजम् ।
२६. पूर्वेषामपि गुरुः कालेनानवच्छेदात् ।
२७. तस्य वाचकः प्रणवः ।
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ।
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ।
वितर्कविचारानन्दाऽस्मितानुगमात् संप्रज्ञातः ।
१८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः
१९. भवप्रत्ययो विदेहप्रकृतिलयानाम् ।
१५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ।,
१६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ।
१७. वितर्कविचारानन्दाऽस्मितानुगमात् संप्रज्ञातः ।
१८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः
अभ्यासवैराग्याभ्यां तन्निरोधः ।
१३. तत्र स्थितौ यत्नोऽभ्यासः ।
१४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ।
१५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ।,
१६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ।
१७. वितर्कविचारानन्दाऽस्मितानुगमात् संप्रज्ञातः ।
१८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः
अनुभूतविषयासम्प्रमोषः स्मृतिः ।
अनुभूतविषयासम्प्रमोषः स्मृतिः ।
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ।
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ।