YAJAK Foundation

YAJAK Foundation Veda is the synonym of Knowledge. Yoga, Āyurveda and Jyotiṣ have been originated from Veda only.
(1)

This page aims to unite Scholars to Provide a single platform for deep study and Research.

PhD/MTech Applications are out for Even Semester 2024 at IKSMHA CENTRE, IIT MANDI. https://iitmandi.ac.in/pdf/admissions...
10/04/2024

PhD/MTech Applications are out for Even Semester 2024 at IKSMHA CENTRE, IIT MANDI.

https://iitmandi.ac.in/pdf/admissions/Final_Advt_march_2024%20IKSMHA.pdf

02/11/2022

श्रीमद्भगवद्गीता 01-11-2022, By Pawan Sir, For NET/JRF contact at 9453731170 sir #दर्शन #गीता #योग #सूत्र #अध्यात्म ...

07/10/2022

Institute of Salutogenesis and Complementary Medicine team at 12th InSPA conference

07/10/2022
11/06/2022

५. अनित्य अशुचि दुःख अनात्मसु नित्य शुचि सुख आत्मख्यातिः अविद्या।

10/06/2022

२. समाधि भावनार्थः क्लेश तनू करणार्थः च।
३. अविद्या अस्मिता राग द्वेष अभिनिवेशाः क्लेशाः।
४. अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त तनु विच्छिन्न उदाराणाम्।

09/06/2022
08/06/2022

४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः

४८. ऋतम्भरा तत्र प्रज्ञा ।

४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ।

५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ।

५१. तस्यापि निरोधे सर्वनिरोधान्निबजः समाधिः ।

07/06/2022

४२. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः

४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ।

४४. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता

03/06/2022

४०. परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ।

४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थत दञ्जनता समापत्तिः ।

01/06/2022

३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ।

३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ।

३६. विशोका वा ज्योतिष्मती ।

३७. वीतरागविषयं वा चित्तम् ।

३८. स्वप्ननिद्राज्ञानालम्बनं वा ।

३९. यथाभिमतध्यानाद्वा ।

30/05/2022

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ।

३३. मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणांभावनातश्चित्तप्रसादनम् ।

26/05/2022

व्याधिस्त्यानसंशयप्रमादाऽऽलस्याऽविरतिभ्रान्तिदर्शनाऽलब्ध भूमिकत्वाऽनवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः

25/05/2022

२३. ईश्वरप्रणिधानाद्वा ।

२४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ।

२५. तत्र निरतिशयं सर्वज्ञबीजम् ।

२६. पूर्वेषामपि गुरुः कालेनानवच्छेदात् ।

२७. तस्य वाचकः प्रणवः ।

21/05/2022

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ।

20/05/2022

वितर्कविचारानन्दाऽस्मितानुगमात् संप्रज्ञातः ।

१८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः

१९. भवप्रत्ययो विदेहप्रकृतिलयानाम् ।

19/05/2022

१५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ।,

१६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ।

१७. वितर्कविचारानन्दाऽस्मितानुगमात् संप्रज्ञातः ।

१८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः

18/05/2022

अभ्यासवैराग्याभ्यां तन्निरोधः ।

१३. तत्र स्थितौ यत्नोऽभ्यासः ।

१४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ।

१५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ।,

१६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ।

१७. वितर्कविचारानन्दाऽस्मितानुगमात् संप्रज्ञातः ।

१८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः

17/05/2022

अनुभूतविषयासम्प्रमोषः स्मृतिः ।

11/05/2022

अभावप्रत्ययालम्बना वृत्तिर्निद्रा ।

10/05/2022

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ।

09/05/2022

for Target JRF in YOGA

09/05/2022

विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ।

Address

Delhi
110059

Alerts

Be the first to know and let us send you an email when YAJAK Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to YAJAK Foundation:

Videos

Share


Other Alternative & Holistic Health in Delhi

Show All