Sannidhya Institute of Ayurved Medicine

Sannidhya Institute of Ayurved Medicine Vishwamauli Ayurved Chikitsalaya

is Now

Sannidhya Institute of Ayurved Medicine

08/05/2025
08/05/2025

महाराष्ट्र राज्याचे कामगार मंत्री एडवोकेट श्री आकाशजी पांडुरंग फुंडकर आणि डॉ.सचिन म्हैसने यांनी आज वेदश्री तपोवन येथे सदिच्छा भेट दिली.
प्रधानाचार्य वेदमूर्ती श्री केशवजी अयाचित तसेच वेदमूर्ती श्री भगवान गुरुजी यांच्या उपस्थितीत त्यांचा सत्कार करण्यात आला.
प्रधानाचार्य श्री केशव गुरुजी यांनी मंत्री महोदयांना प्रतिष्ठान विषयी व स्वामीजींच्या वेद कार्याविषयी सर्व माहिती दिली वेळेअभावी परिसर दाखवणे जमले नाही प्रधानाचार्यांनी मंत्री महोदयांना पुन्हा वेदश्री तपोवन भेटीचे निमंत्रण दिले आहे.
जय श्री कृष्ण 🙏

19/11/2024

तालीसपत्र।

13/11/2024

करंज...

12/11/2024

सर्पगंधा

कुक्कुटी सर्पगन्धा च तथा काणविषाणिके ।
नैपाली हरितालञ्च रक्षोघ्ना ये च कीर्तिता ॥सु. ३.६

ईषन्नीलारुणसुमदला पुष्पिता ग्रीष्मकाले ।
वर्षाकाले फलपरिचितिं नीलरक्तां दधाति ।।

मूलं यस्या हरिणधवलं स्थूलमन्तः स्थचक्रम् ।
चन्द्राख्या सा धवलविटपा सर्पगन्धा प्रसिध्दा ॥
सर्पगन्धाऽतितिक्तोष्णा रुक्षा कटुविपाकिनी।
दीपनी पाचनी रुच्या शूलप्रशमनी सरा ।।
कफवातहरा निद्राप्रदा हृदवसादिनी ।

कामावसादिनी चैव हन्ति शूलज्वरकृमीन् ॥

25/10/2024

Wishing you all Happy Diwali
This diwali
Let's celebrate triumph over darkness following Ayurveda Principle
"आरोग्य धनं महाधनं|"
May health and wellness be our greatest wealth .

Gift your beloved once with special diwali abhayang kit.......

DM for more info

21/10/2024

जटामांसी

जटामांसी भूतजटा जटिला च तपस्विनी। मांसी तिक्ता कषाया च मेध्याकान्तिबलप्रदा ।।
स्वाद्वी हिमा त्रिदोषास्रदाहवीसर्पकुष्ठनुत् ।। भा.. सुरभिस्तु जटामांसी कषाया कटुशीतला।
कफहृद्भूतदाहघ्नी पित्तघ्नी मोदकान्तिकृत् ।। रा. राजाही जटामांसी तु तुवरा शीतला कान्तिकारका।
बल्या कट्ट्ठी स्वादुतिक्ता कफान्तर्दाहपित्तहा ॥
जाम विसर्पकुष्ठत्वग्दोषभूतबाधाज्वरापहा।
दाहं त्रिदोषं वातं च रक्तदोषं विषं हरेत् ।। नि. स.

20/10/2024

पिप्पली

अथ पिप्पलिकावल्लिः नागवल्लीदला मृदुः । शि.
पिप्पली मागधी कृष्णा वैदेही चपला कणा ।
उपकुल्योषणाशौण्डी कोला स्यात्तीक्ष्णतण्डुला ॥
पिप्पली दीपनी वृष्या स्वादुपाका रसायनी ।
अनुष्णा कटुका स्निग्धा वातश्लेष्महरी लघुः ।।
पिप्पली रेचनी हन्ति वातश्लेष्मोदरज्वरान् ।
कुष्ठप्रमेहगुल्मार्शः प्लीहशूलाममारूतान् ।।
आर्द्रा कफप्रदा स्निग्धा शीतला मधुरा गुरूः ।
पित्तप्रशमनी सा तु शुष्का पित्तप्रकोपनी ।।
पिप्पली मधुसंयुक्ता मेदः कफविनाशिनी ।
श्वासकासज्वरहरी वृष्या मेध्याग्निवर्धनी ।।
जीर्णज्वरेऽग्निमांद्ये च शस्यते गुडपिप्पली । कासाजीर्णरूचिश्वासहृत्पाण्डुकृमिरोगनुत् ।।
दीपनं पिप्पलीमूलं कटूष्णं पाचनं लघु ।
रूक्षं पित्तकरं भेदि कफवातोदरापहम् ।।
आनाहप्लीहगुल्मघ्नं कृमिश्वासक्षयापहम् । भा.प्र.

श्लेष्मला मधुरा चार्द्रागुर्वी स्निग्धा च पिप्पली ।
सा शुष्का कफवातघ्नी कटूष्णा वृष्यसंमता ।।च.सू. २७

17/10/2024

वेखंड

वामनी कटुतिक्तोष्णा वातश्लेष्मरूजापहा । कण्ठ्या मेध्या च कृमिहृद्विबन्धाध्मानशूलनुत् ।। ध. नि.

वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका ।
क्षुद्रपत्री च मंगल्या जटिलोग्रा च लोमशा ।।
वचोग्रगन्धा कटुका तिक्तोष्णा वान्तिवाह्निकृत् ।
विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधनी ।।
अपस्मारकफोन्मादभूतजं त्वानिलान् हरेत् । भा. प्र.

सौवर्ण सुकृतं चूर्ण कुष्ठं मधु घृतं वचा ।
कुमाराणां वपुर्मेधाबलबुध्दिविवर्धनाः ।। सु. शा. १०

गुडूच्यपामार्गविडङ्गशंखिनीवचाभयाकुष्ठशतावरीसमाः ।
घृतेन लीढाः प्रकरोति मानवं त्रिभिर्दिनैः श्लोकसहस्रधारिणम् ।। भै. र.

यः खादेत् क्षीरभक्ताशी माक्षिकेण वचारजः ।
अपस्मारं महाघोरं सुचिरोत्थं जयेद्भवम् ।। चक्र

दिवारात्रि वचाग्रन्थिं मुखं संधारयेत् भिषक् ।
तेन सौख्यं भवेत्तस्य मुखरोगाद्विमुच्यते ।। हा.

**p

15/10/2024

शंखपुष्पी
शंखपुष्पी हिमा तिक्ता मेधाकृत् स्वरकारिणी ।
ग्रहभूतादिदोषघ्नी वशीकरणसिध्दिदा ।। रा नि
शंखपुष्पी सरा स्वर्या कटुस्तिक्ता रसायनी ।
अनुष्णा वर्णमेधाग्निबलायुः कान्तिदा हरेत् ।।
अपस्मारमदोन्मादमनिद्रां च तथा भ्रमम् ।। कै.
कल्कः प्रयोज्यः खलु शंखपुष्प्याः।
मेध्याविशेषेण च शंखपुष्पी ।।
तत्सेव्यं शंखपुष्पी च यच्च सेव्यं रसायनम् ।

11/10/2024

Bramhi-
ब्राह्मी हिमा सरा तिक्ता लघुर्मेध्याच शीतला ।
कषाया मधुरा स्वादुपाकाऽऽयुष्या रसायनी ।
स्वर्या स्मृतिप्रदा कुष्ठपाण्डुमेहास्त्रकासजित् ।
विषशोध ज्वरहरी (तद्वत् मंडूकपर्णिनी ।।)



Was the info useful for you?

Address

Behind Vishal Collection, Rautwadi
Akola
444001

Opening Hours

Monday 11am - 2pm
6pm - 9pm
Tuesday 11am - 2pm
6pm - 9pm
Wednesday 11am - 2pm
6pm - 9pm
Thursday 11am - 2pm
6pm - 9pm
Friday 11am - 2pm
6pm - 9pm
Saturday 11am - 2pm
6pm - 9pm

Telephone

+919922838358

Alerts

Be the first to know and let us send you an email when Sannidhya Institute of Ayurved Medicine posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Sannidhya Institute of Ayurved Medicine:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram