 
                                                                                                    06/04/2025
                                            Today on this auspicious Rama Navami, I share with you one of my dearest list of mantras for Hanumanji. There 11 mantras are very powerful. When you find the reference as महाबलाय mahābalāya - the form is the greatest of great warriors, and when you find the reference as रामदूताय rāmadūtāya, the form is a very saumya (soft, kind, happy) Hanuman. Based on your experience and need, you can start doing the mantra of choice.
ॐ स्फ्रेंनमो भगवते पवनात्मजाय महाबलाय स्वाहा
om sphreṁnamo bhagavate pavanātmajāya mahābalāya svāhā
ॐ क्रौंनमो भगवते वानरेश्वराय रामदूताय स्वाहा
om krauṁnamo bhagavate vānareśvarāya rāmadūtāya svāhā
ॐ क्षंनमो भगवते सीताशोकविनाशनाय रामदूताय स्वाहा
om kṣaṁnamo bhagavate sītāśokavināśanāya rāmadūtāya svāhā
ॐ ग्लौंनमो भगवते लक्ष्मणप्राणदायकाय रामदूताय स्वाहा
om glauṁnamo bhagavate lakṣmaṇaprāṇadāyakāya rāmadūtāya svāhā
ॐ वंनमो भगवते अक्षयकारकाय महाबलाय स्वाहा
om vaṁnamo bhagavate akṣayakārakāya mahābalāya svāhā
ॐ ऐंनमो भगवते कपिनायकाय महाबलाय स्वाहा
om aiṁnamo bhagavate kapināyakāya mahābalāya svāhā
ॐ वंनमो भगवते अञ्जनीसुताय महाबलाय स्वाहा
om vaṁnamo bhagavate añjanīsutāya mahābalāya svāhā
ॐ ह्रांनमो भगवते राक्षसेन्द्रस्य दर्पहाय महाबलाय स्वाहा
om hrāṁnamo bhagavate rākṣasendrasya darpahāya mahābalāya svāhā
ॐ ह्रसौंनमो भगवते लङ्काविदाहकाय महाबलाय स्वाहा
om hrasauṁnamo bhagavate laṅkāvidāhakāya mahābalāya svāhā
ॐ ह्रींनमो भगवते देवेन्द्रवन्दिताय रामदूताय स्वाहा
om hrīṁnamo bhagavate devendravanditāya rāmadūtāya svāhā
ॐ रंनमो भगवते वार्धिलंघनाय महाबलाय स्वाहा
om raṁnamo bhagavate vārdhilaṁghanāya mahābalāya svāhā
===Note==
Just note for example, it is not वम - वं separate the bija for understanding and you will see like this. But in count this is taken as one  वंनमो (1 word). Total words = 6
ॐ वं नमो भगवते अक्षयकारकाय महाबलाय स्वाहा
om vaṁ namo bhagavate akṣayakārakāya mahābalāya svāhā
This is for understanding the mantra)
ॐ वं-नमो भगवते अक्षयकारकाय महाबलाय स्वाहा
om vaṁ-namo bhagavate akṣayakārakāya mahābalāya svāhā
1 +   1                +1               +1                      +1                  +1 = 6 words
Sixth house will soon become EMPTY
This is for recitation.
==How to Choose==
If you are unable to decide then do this
1. Write the mantras using a red pen on 11 separate pieces of paper and fold them 
2. shuffle them
3. Recite Jaya Hanuman 108 times and then pick one.
Share your mantra with chart                                        
 
                                                                                                     
                                                                                                     
                                         
   
   
   
   
     
   
   
  