Tarak Pandya

Tarak Pandya Dr. Tarak Pandya is a consulting Corporate Astrologer Vastu Consultant from mumbai. He provides accu

॥श्रीराम नवमी॥ततो रामः स्वयं प्राह हनुमन्तमुपस्थितम्।श‍ृणु यत्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम्॥आकाशस्य यथा भेदस्त...
17/04/2024

॥श्रीराम नवमी॥
ततो रामः स्वयं प्राह हनुमन्तमुपस्थितम्।
श‍ृणु यत्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम्॥
आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान्।
जलाशये महाकाशस्तदवच्छिन्न एव हि।
प्रतिबिम्बाख्यमपरं दृश्यते त्रिविधं नभः॥
बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम्।
आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः॥
साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि।
साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथाऽबुधैः॥
आभासस्तु मृषाबुद्धिरविद्याकार्यमुच्यते।
अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पितः॥
अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपद्यते।
तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा॥
ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः।
तदाऽविद्या स्वकार्यैश्च नश्यत्येव न संशयः॥
एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते
मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम्।
न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि॥

२६, माघ, कृष्ण पक्ष, एकादशी, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत, ०६, मार्च २०२४ बुधवार ॥विजय मुहूर्त ०२:४९ पी एम ...
06/03/2024

२६, माघ, कृष्ण पक्ष, एकादशी, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत, ०६, मार्च २०२४ बुधवार ॥
विजय मुहूर्त ०२:४९ पी एम से ०३:३६ पी एम ॥ अमृत काल १०:१७ ए एम से ११:४९ ए एम ॥
======
चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे
शिक्षागुरुश्च भगवान् शिखिपिञ्छमौलिः ।
यत्पादकल्पतरुपल्लवशेखरेषु
लीलास्वयंवररसं लभते जयश्रीः ॥
अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं
वस्तुप्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् ।
स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतं
हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥
चातुर्यैकनिधानसीमचपलाऽपाङ्गच्छटामन्दरं
लावण्यामृतवीचिलालितदृशं लक्ष्मीकटक्षादृतम् ।
कालिन्दीपुलिनाङ्गणप्रणयिनं कामावताराङ्कुरं
बालं नीलममी वयं मधुरिमस्वाराज्यमाराध्नुमः ॥

०९, माघ, शुक्ल पक्ष, नवमी, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत, १८ फरवरी २०२४, रविवार॥अभिजित मुहूर्त १२:३१ पी एम स...
18/02/2024

०९, माघ, शुक्ल पक्ष, नवमी, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत, १८ फरवरी २०२४, रविवार॥
अभिजित मुहूर्त १२:३१ पी एम से ०१:१७ पी एम॥ विजय मुहूर्त ०२:४८ पी एम से ०३:३४ पी एम॥
*** *** ***
वन्दे भारतमातरं वद, भारत ! वन्दे मातरं
वन्दे मातरं, वन्दे मातरं, वन्दे मातरम्॥
जन्मभूरियं वीरवराणां त्यागधनानां धीराणां
मातृभूमये लोकहिताय च नित्यसमर्पितचित्तानाम्।
जितकोपानां कृतकृत्यानां वित्तं तृणवद् दृष्टवतां
मातृसेवनादात्मजीवने सार्थकतामानीतवताम्॥
ग्रामे ग्रामे कर्मदेशिकास्तत्त्ववेदिनो धर्मरताः।
अर्थसञ्चयस्त्यागहेतुको धर्मसम्मतः काम इह।
नश्वरबुद्धिः* क्षणपरिवर्तिनि काये, आत्मन्यादरधीः
जातो यत्र हि स्वस्य जन्मना धन्यं मन्यत आत्मानम्॥
मातस्त्वत्तो वित्तं चित्तं स्वत्वं प्रतिभा देहबलं
नाहं कर्ता, कारयसि त्वं, निःस्पृहता मम कर्मफले।
अर्पितमेतज्जीवनपुष्पं मातस्तव शुभपादपले
नान्यो मन्त्रो नान्यचिन्तनं नान्यद्देशहिताद्धि ॠते॥

02/12/2023
१५, कार्तिक, शुक्ल पक्ष, पूर्णिमा, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत,२७ नवम्बर २०२३, सोमवार॥अभिजित मुहूर्त १२:०५...
27/11/2023

१५, कार्तिक, शुक्ल पक्ष, पूर्णिमा, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत,२७ नवम्बर २०२३, सोमवार॥अभिजित मुहूर्त १२:०५ पी एम से १२:४९ पी एम॥ विजय मुहूर्त ०२:१६ पी एम से ०२:५९ पी एम॥** ** ***प्रातः स्मरामि परमेश्वरवक्त्रपद्मं फालाक्षलोलपरिशोषितपञ्चबाणम् ।भस्मत्रिपुण्ड्ररचितं फणिकुण्डलाढ्यं कुन्देन्दुचन्दनसुधारसमन्दहासम् ॥प्रातर्भजामि परमेश्वरबाहुदण्डान् खट्वाङगशूलहरिणाहिपिनाकयुक्तान् ।गौरीकपोलकुचरञ्जितपुत्ररेखान् सौवर्णकङ्कणमणिद्युतिभासमानान् ॥प्रातर्नमामि परमेश्वरपादपद्मं पद्मोद्भवामरमुनीन्द्रमनोनिवासम् ।पद्माक्षनेत्रसरसीरुहपूजनीयं पद्माङ्कुशध्वजविसेवित लाञ्छनाढ्यम् ॥प्रातः स्मरामि परमेश्वरपुण्यमूर्तिं कर्पूरकुन्दधवलं गजचर्मचेलम् ।गङ्गाधरं कनकमर्दविभासमानं कात्यायनीतनुविभूषितवामभागम् ॥प्रातः स्मरामि परमेश्वरपुण्यनाम श्रेयप्रदं सकलदुःखविनाशहेतुम् ।संसारतापशमनं कलिकल्मषघ्नं गोकोटिदानफलदं स्मरणेन पुंसाम् ॥

॥अक्षय नवमी, माँ जगद्धात्री पूजा॥  ९, कार्तिक, शुक्ल पक्ष, नवमी, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत, २१ नवम्बर २०...
21/11/2023

॥अक्षय नवमी, माँ जगद्धात्री पूजा॥
९, कार्तिक, शुक्ल पक्ष, नवमी, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत, २१ नवम्बर २०२३ मंगलवार॥
अक्षय नवमी पूर्वाह्न समय - ०६:५७ ए एम से १२:२५ पी एम॥ अभिजित मुहूर्त १२:०३ पी एम से १२:४७ पी एम॥
*** *** ***
आधाररूपे चाधेये धृतिरूपे धुरन्धरे ।
ध्रुवे ध्रुवपदे धीरे जगद्धात्रि नमोऽस्तु ते ॥
शिवाकारे शक्तिरूपे शक्तिस्थे शक्तिविग्रहे ।
शक्ताचारप्रिये देवि जगद्धात्रि नमोऽस्तु ते ॥
जयदे जगदानदे जगदेकप्रपूजिते ।
जय सर्वगते दुर्गे जगद्धात्रि नमोऽस्तु ते ॥
सूक्ष्मातिसूक्ष्मरूपे च प्राणापानादिरूपिणि ।
भावाभावस्वरूपे च जगद्धात्रि नमोऽस्तु ते ॥
कालाधिरूपे कालेशे कालाकालविभेदिनि ।
सर्वस्वरूपे सर्वज्ञे जगद्धात्रि नमोऽस्तु ते ॥
महाविघ्ने महोत्साहे महामाये वरप्रदे ।
प्रपञ्चसारे साध्वीशे जगद्धात्रि नमोऽस्तु ते ॥
आगम्ये जगतामाद्ये माहेश्वरि वराङ्गने ।
अशेषरूपे रूपस्थे जगद्धात्रि नमोऽस्तु ते ॥
तीर्थयज्ञा -तपोदान-य्योगसारे जगन्मयि ।
त्वमेव सर्वं सर्वस्थे जगद्धात्रि नमोऽस्तु ते ॥

॥मण्डला पूजा प्रारम्भ॥०४, कार्तिक, शुक्ल पक्ष, चतुर्थी, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत, १७ नवम्बर २०२३ शुक्रव...
17/11/2023

॥मण्डला पूजा प्रारम्भ॥
०४, कार्तिक, शुक्ल पक्ष, चतुर्थी, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत, १७ नवम्बर २०२३ शुक्रवार॥
अभिजित मुहूर्त १२:०२ पी एम से १२:४६ पी एम॥ विजय मुहूर्त ०२:१५ पी एम से ०२:५९ पी एम॥
*** *** ***
ज्ञानमुद्रां शास्त्रमुद्रां गुरुमुद्रां नमाम्यहम् ।
वनमुद्रां शुद्धमुद्रां रुद्रमुद्रां नमाम्यहम् ॥
शान्तमुद्रां सत्यमुद्रां व्रतमुद्रां नमाम्यहम् ।
शबर्याश्रमसत्येन मुद्रा पातु सदापि माम् ॥
गुरुदक्षिणया पूर्वं तस्यानुग्रहकारिणे ।
शरणागतमुद्राख्यं त्वन्मुद्रां धारयाम्यहम् ॥
चिन्मुद्रां खेचरीमुद्रां भद्रमुद्रां नमाम्यहम् ।
शबर्याचलमुद्रायै नमस्तुभ्यं नमो नमः ॥

०३, कार्तिक, शुक्ल पक्ष, तृतीया, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत, १६ नवम्बर २०२३ बृहस्पतिवार॥अभिजित मुहूर्त १२...
16/11/2023

०३, कार्तिक, शुक्ल पक्ष, तृतीया, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत, १६ नवम्बर २०२३ बृहस्पतिवार॥
अभिजित मुहूर्त १२:०२ पी एम से १२:४६ पी एम॥ विजय मुहूर्त ०२:१५ पी एम से ०२:५९ पी एम॥
*** *** ***
रामं सूत्रकृतं व्यासं वृत्तिकृत्पुरुषोत्तमम् ।
आनन्दभाष्यकृद्रामानन्दाचार्यं नमाम्यहम् ॥
पूर्वाचार्यान् नमस्कृत्यानन्तानन्दं गुरुं तथा ।
कुर्वेऽनन्तपदं प्राप्तुं श्रीअनन्ततत्त्वामृतम् ॥
प्रमाणप्रतिपन्नं हि वस्तु तत्त्वतयोच्यते ।
चिदचिदीशभेदात् तत् त्रिधा नित्यं तथाऽमृषा ॥
``सर्वं खल्विदमे'' तस्य, ``सदेवे'' त्यादिकस्य च ।
प्रामाण्याद् ब्रह्म श्रीरामो विशिष्टो हि चिताऽचिता ॥
विज्ञेयश्चित्पदार्थौ हि जीवोऽणुश्चेतनस्तथा ।
बद्धमुक्तविभेदात् स जीवात्मा द्विविधो मतः ॥
कर्ममुक्तश्च मुक्तोऽथ बद्धो बद्धो हि कर्मणा ।
अचिदचेतनो ज्ञेयो प्रकृत्यादिचतुर्विधा ॥
उपादानं निमित्तं च जगतो ब्रह्म निश्चितम् ।
तत्रावस्थाश्रयो द्रव्यमुपादानं प्रकीर्तितम् ॥

०२, कार्तिक, शुक्ल पक्ष, द्वितीया, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत, १५ नवम्बर २०२३, बुधवार॥विजय मुहूर्त ०२:१४ ...
15/11/2023

०२, कार्तिक, शुक्ल पक्ष, द्वितीया, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत, १५ नवम्बर २०२३, बुधवार॥
विजय मुहूर्त ०२:१४ पी एम से ०२:५९ पी एम॥ अमृत काल ०६:२१ पी एम से ०७:५६ पी एम॥
*** *** ***
स्मृत्वा नीलाम्बुदश्यामं नीलकुञ्चितकुन्तलम् ।
बर्हिपिञ्छलसन्मौलिं शरच्चन्द्रनिभाननम् ॥
भूभारहरणोद्युक्तं कृष्णं गीर्वाणवन्दितम् ।
निष्कलं देवदेवेशं नारदादिभिरर्चितम् ॥
सरर्वदोषहरं पुण्यं सकलव्याधिनाशनम् ।
वसुदेवसुतः पातु मूर्धानं मम सरर्वदा ॥
ललाटं देवकीसूनुः भ्रूयुग्मं नन्दनन्दनः ।
नयनौ पूतनाहन्ता नासां शकटमर्द्दनः ॥
यमलार्जुनहृत्कर्णौकि कपोलौ नगमर्द्दनः ।
दन्तान् गोपालकः पोतु जिह्वां हय्यङ्गवीनभुक् ॥
विश्वरूपधरो जङ्घे प्रपदे भूमिभारहृत् ।
चरणौ यादवः पातु पातु विघ्नोऽखिलं वपुः ॥
दिवा पायाज्जगन्नाथो रात्रौ नारायणः स्वयम् ।
सरर्वकालमुपासीरिस्सर्वकामार्थसिद्धये ॥

॥ नूतन वर्षाभिनंदन ॥ २०८० नल, विक्रम सम्वत प्रारम्भ ॥०१, कार्तिक, शुक्ल पक्ष, प्रतिपदा, १९४५ शोभकृत्, शक सम्वत, कर्णावती...
14/11/2023

॥ नूतन वर्षाभिनंदन ॥ २०८० नल, विक्रम सम्वत प्रारम्भ ॥
०१, कार्तिक, शुक्ल पक्ष, प्रतिपदा, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत, १४ नवम्बर २०२३, मंगलवार॥
अभिजित मुहूर्त १२:०२ पी एम से १२:४६ पी एम॥ विजय मुहूर्त ०२:१४ पी एम से ०२:५९ पी एम॥
*** *** ***
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत।।
ब्रह्मध्वज नमस्तेऽस्तु सर्वाभीष्टफलप्रद। प्राप्तेऽस्मिन् वत्सरे नित्यं मद्गृहे मङ्गलं कुरु॥
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु। सर्वः कामानवाप्नोतु सर्वः सर्वत्र नन्दतु॥
सूर्य संवेदना पुष्पे, दीप्ति कारुण्यगंधने। लब्ध्वा शुभं नववर्षेऽस्मिन कुर्यात्सर्वस्य मंगलम्॥
आशास्महे नूतनहायनागमे भद्राणि पश्यन्तु जनाः सुशान्ताः ।
निरामयाः क्षोभविवर्जितास्सदा मुदा रमन्तां भगवत्कृपाश्रयाः ॥
मनसि वचसि काये पुण्यपीयूषपूर्णाः त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः।
परगुणपरमाणून्पर्वतीकृत्य नित्यं निजहृदि विकसन्तः सन्ति सन्तः कियन्तः॥
काममय एवायं पुरुष इति। स यथाकामो भवति तत्क्रतुर्भवति।
यत्क्रतुर्भवति तत्कर्म कुरुते। यत्कर्म कुरुते तदभिसंपद्यते॥

॥ गोवर्धन पूजा ॥०१, कार्तिक, शुक्ल पक्ष, प्रतिपदा, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत, १४ नवम्बर २०२३, मंगलवार॥गो...
14/11/2023

॥ गोवर्धन पूजा ॥
०१, कार्तिक, शुक्ल पक्ष, प्रतिपदा, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत, १४ नवम्बर २०२३, मंगलवार॥
गोवर्धन पूजा प्रातःकाल मुहूर्त - ०६:५२ ए एम से ०९:०५ ए एम॥
*** *** ***
निजपतिभुजदण्डच्छत्रभावं प्रपद्य प्रतिहतमदधृष्टोद्दण्डदेवेन्द्रगर्व ।
अतुलपृथुलशैलश्रेणिभूप प्रियं मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥
प्रमदमदनलीलाः कन्दरे कन्दरे ते रचयति नवयूनोर्द्वन्द्वमस्मिन्नमन्दम् ।
इति किल कलनार्थं लग्नकस्तद्द्वयोर्मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥
अनुपममणिवेदीरत्नसिंहासनोर्वी- रुहझरदरसानुद्रोणिसङ्घेषु रङ्गैः ।
सह बलसखिभिः सङ्खेलयन्स्वप्रियं मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥
रसनिधिनवयूनोः साक्षिणीं दानकेले-र्द्युतिपरिमलविद्धं श्यामवेदिं प्रकर्ष्य ।
रसिकवरकुलानां मोदमास्फालयन्मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥
हरिदयितमपूर्वं राधिकाकुण्डमात्म-प्रियसखमिह कण्ठे नर्मणालिङ्ग्य गुप्तः ।
नवयुवयुगखेलास्तत्र पश्यन्रहो मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥

३०, आश्विन, कृष्ण पक्ष, अमावस्या, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत, १३ नवम्बर २०२३, सोमवार॥अभिजित मुहूर्त १२:०२...
13/11/2023

३०, आश्विन, कृष्ण पक्ष, अमावस्या, १९४५ शोभकृत्, शक सम्वत, कर्णावतीनगर, भारत, १३ नवम्बर २०२३, सोमवार॥
अभिजित मुहूर्त १२:०२ पी एम से १२:४६ पी एम ॥ विजय मुहूर्त ०२:१५ पी एम से ०२:५९ पी एम॥
*** *** ***
श्रीलसद्विलासलोलशेषतल्पसायकं शैलकन्यकास्यचन्दचन्द्रिकाचकोरकम् ।
भालनेत्रवह्निदग्धपञ्चबाणरूपकं कालहस्तिनायकं सुखप्रदायकं भजे ॥
कालकूटभीकराग्निकण्ठमध्यधारणं कालकर्मखाम्बुकाशखण्डनोग्रहारिणम् ।
कालमृत्युगर्ववल्लिकासमूलदारणं कालहस्तिनायकं सुखप्रदायकं भजे ॥
स्थूलसूक्ष्मनित्यसत्यशोभितं शुभोदितं बालचन्द्रशेखरं कृपासुधारसाकरम् ।
लालितव्रतार्थिलोकबालकर्णमूलकं कालहस्तिनायकं सुखप्रदायकं भजे ॥
बालिकावियोगियोगिभावपद्मवासितं धालधल्यकोटिशीतधामसुप्रकाशितम् ।
कीलसन्निभाग्रशातशूलवृद्धगाशितं कालहस्तिनायकं सुखप्रदायकं भजे ॥

Address


Opening Hours

Monday 10:00 - 17:00
Tuesday 10:00 - 17:00
Wednesday 10:00 - 17:00
Thursday 10:00 - 17:00
Friday 10:00 - 17:00
Saturday 10:00 - 14:00

Telephone

+919987083841

Alerts

Be the first to know and let us send you an email when Tarak Pandya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Tarak Pandya:

  • Want your practice to be the top-listed Clinic?

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram